Original

देवताभिश्च ये सार्धं पितृभिश्चोपभुञ्जते ।रमन्ते पुत्रपौत्रैश्च तेषां गतिरनुत्तमा ॥ १६ ॥

Segmented

देवताभिः च ये सार्धम् पितृभिः च उपभुञ्जते रमन्ते पुत्र-पौत्रैः च तेषाम् गतिः अनुत्तमा

Analysis

Word Lemma Parse
देवताभिः देवता pos=n,g=f,c=3,n=p
pos=i
ये यद् pos=n,g=m,c=1,n=p
सार्धम् सार्धम् pos=i
पितृभिः पितृ pos=n,g=m,c=3,n=p
pos=i
उपभुञ्जते उपभुज् pos=v,p=3,n=p,l=lat
रमन्ते रम् pos=v,p=3,n=p,l=lat
पुत्र पुत्र pos=n,comp=y
पौत्रैः पौत्र pos=n,g=m,c=3,n=p
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
गतिः गति pos=n,g=f,c=1,n=s
अनुत्तमा अनुत्तम pos=a,g=f,c=1,n=s