Original

तेषां लोका ह्यपर्यन्ताः सदने ब्रह्मणा सह ।उपस्थिताश्चाप्सरोभिः परियान्ति दिवौकसः ॥ १५ ॥

Segmented

तेषाम् लोका हि अपर्यन्ताः सदने ब्रह्मणा सह उपस्थिताः च अप्सरोभिः परियान्ति दिवौकसः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
लोका लोक pos=n,g=m,c=1,n=p
हि हि pos=i
अपर्यन्ताः अपर्यन्त pos=a,g=m,c=1,n=p
सदने सदन pos=n,g=n,c=7,n=s
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
सह सह pos=i
उपस्थिताः उपस्था pos=va,g=m,c=1,n=p,f=part
pos=i
अप्सरोभिः अप्सरस् pos=n,g=f,c=3,n=p
परियान्ति परिया pos=v,p=3,n=p,l=lat
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p