Original

देवताभ्यः पितृभ्यश्च भृत्येभ्योऽतिथिभिः सह ।अवशिष्टं तु योऽश्नाति तमाहुर्विघसाशिनम् ॥ १४ ॥

Segmented

देवताभ्यः पितृभ्यः च भृत्येभ्यो ऽतिथिभिः सह अवशिष्टम् तु यो ऽश्नाति तम् आहुः विघस-आशिनम्

Analysis

Word Lemma Parse
देवताभ्यः देवता pos=n,g=f,c=5,n=p
पितृभ्यः पितृ pos=n,g=m,c=5,n=p
pos=i
भृत्येभ्यो भृत्य pos=n,g=m,c=5,n=p
ऽतिथिभिः अतिथि pos=n,g=m,c=3,n=p
सह सह pos=i
अवशिष्टम् अवशिष् pos=va,g=n,c=2,n=s,f=part
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
ऽश्नाति अश् pos=v,p=3,n=s,l=lat
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
विघस विघस pos=n,comp=y
आशिनम् आशिन् pos=a,g=m,c=2,n=s