Original

अभुक्तवत्सु नाश्नानः सततं यस्तु वै द्विजः ।अभोजनेन तेनास्य जितः स्वर्गो भवत्युत ॥ १३ ॥

Segmented

अभुक्तवत्सु न अशानः सततम् यः तु वै द्विजः अभोजनेन तेन अस्य जितः स्वर्गो भवति उत

Analysis

Word Lemma Parse
अभुक्तवत्सु अभुक्तवत् pos=a,g=m,c=7,n=p
pos=i
अशानः अश् pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
यः यद् pos=n,g=m,c=1,n=s
तु तु pos=i
वै वै pos=i
द्विजः द्विज pos=n,g=m,c=1,n=s
अभोजनेन अभोजन pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
जितः जि pos=va,g=m,c=1,n=s,f=part
स्वर्गो स्वर्ग pos=n,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i