Original

अभक्षयन्वृथामांसममांसाशी भवत्युत ।दाननित्यः पवित्रश्च अस्वप्नश्च दिवास्वपन् ॥ ११ ॥

Segmented

अ भक्षयमाणः वृथामांसम् अ मांस-आशी भवति उत दान-नित्यः पवित्रः च अस्वप्नः च दिवा स्वपन्

Analysis

Word Lemma Parse
pos=i
भक्षयमाणः भक्षय् pos=va,g=m,c=1,n=s,f=part
वृथामांसम् वृथामांस pos=n,g=n,c=2,n=s
pos=i
मांस मांस pos=n,comp=y
आशी आशिन् pos=a,g=m,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
उत उत pos=i
दान दान pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
पवित्रः पवित्र pos=a,g=m,c=1,n=s
pos=i
अस्वप्नः अस्वप्न pos=a,g=m,c=1,n=s
pos=i
दिवा दिवा pos=i
स्वपन् स्वप् pos=va,g=m,c=1,n=s,f=part