Original

भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः ।ऋतवादी सदा च स्याज्ज्ञाननित्यश्च यो नरः ॥ १० ॥

Segmented

भार्याम् गच्छन् ब्रह्मचारी ऋतौ भवति ब्राह्मणः ऋत-वादी सदा च स्यात् ज्ञान-नित्यः च यो नरः

Analysis

Word Lemma Parse
भार्याम् भार्या pos=n,g=f,c=2,n=s
गच्छन् गम् pos=va,g=m,c=1,n=s,f=part
ब्रह्मचारी ब्रह्मचारिन् pos=a,g=m,c=1,n=s
ऋतौ ऋतु pos=n,g=m,c=7,n=s
भवति भू pos=v,p=3,n=s,l=lat
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
ऋत ऋत pos=n,comp=y
वादी वादिन् pos=n,g=m,c=1,n=s
सदा सदा pos=i
pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
ज्ञान ज्ञान pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
pos=i
यो यद् pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s