Original

आकाशं वायुरूष्मा च स्नेहो यच्चापि पार्थिवम् ।एष पञ्चसमाहारः शरीरमिति नैकधा ।ज्ञानमूष्मा च वायुश्च त्रिविधः कर्मसंग्रहः ॥ ८ ॥

Segmented

आकाशम् वायुः ऊष्मा च स्नेहो यत् च अपि पार्थिवम् एष पञ्च-समाहारः शरीरम् इति न एकधा ज्ञानम् ऊष्मा च वायुः च त्रिविधः कर्म-संग्रहः

Analysis

Word Lemma Parse
आकाशम् आकाश pos=n,g=n,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
ऊष्मा ऊष्मन् pos=n,g=m,c=1,n=s
pos=i
स्नेहो स्नेह pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
पार्थिवम् पार्थिव pos=a,g=n,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
पञ्च पञ्चन् pos=n,comp=y
समाहारः समाहार pos=n,g=m,c=1,n=s
शरीरम् शरीर pos=n,g=n,c=1,n=s
इति इति pos=i
pos=i
एकधा एकधा pos=i
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
ऊष्मा ऊष्मन् pos=n,g=m,c=1,n=s
pos=i
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
त्रिविधः त्रिविध pos=a,g=m,c=1,n=s
कर्म कर्मन् pos=n,comp=y
संग्रहः संग्रह pos=n,g=m,c=1,n=s