Original

धातवः पञ्चशाखोऽयं खं वायुर्ज्योतिरम्बु भूः ।ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः ॥ ७ ॥

Segmented

धातवः पञ्च-शाखः ऽयम् खम् वायुः ज्योतिः अम्बु भूः ते स्वभावेन तिष्ठन्ति वियुज्यन्ते स्वभावतः

Analysis

Word Lemma Parse
धातवः धातु pos=n,g=m,c=1,n=p
पञ्च पञ्चन् pos=n,comp=y
शाखः शाखा pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
खम् pos=n,g=n,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
ज्योतिः ज्योतिस् pos=n,g=n,c=1,n=s
अम्बु अम्बु pos=n,g=n,c=1,n=s
भूः भू pos=n,g=f,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
स्वभावेन स्वभाव pos=n,g=m,c=3,n=s
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
वियुज्यन्ते वियुज् pos=v,p=3,n=p,l=lat
स्वभावतः स्वभाव pos=n,g=m,c=5,n=s