Original

उच्छेदनिष्ठा नेहास्ति भावनिष्ठा न विद्यते ।अयं ह्यपि समाहारः शरीरेन्द्रियचेतसाम् ।वर्तते पृथगन्योन्यमप्यपाश्रित्य कर्मसु ॥ ६ ॥

Segmented

उच्छेद-निष्ठा न इह अस्ति भाव-निष्ठा न विद्यते अयम् हि अपि समाहारः शरीर-इन्द्रिय-चेतसाम् वर्तते पृथग् अन्योन्यम् अपि अपाश्रित्य कर्मसु

Analysis

Word Lemma Parse
उच्छेद उच्छेद pos=n,comp=y
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
pos=i
इह इह pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
भाव भाव pos=n,comp=y
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat
अयम् इदम् pos=n,g=m,c=1,n=s
हि हि pos=i
अपि अपि pos=i
समाहारः समाहार pos=n,g=m,c=1,n=s
शरीर शरीर pos=n,comp=y
इन्द्रिय इन्द्रिय pos=n,comp=y
चेतसाम् चेतस् pos=n,g=n,c=6,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
पृथग् पृथक् pos=i
अन्योन्यम् अन्योन्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
अपाश्रित्य अपाश्रि pos=vi
कर्मसु कर्मन् pos=n,g=n,c=7,n=p