Original

इमं हि यः पठति विमोक्षनिश्चयं न हीयते सततमवेक्षते तथा ।उपद्रवान्नानुभवत्यदुःखितः प्रमुच्यते कपिलमिवैत्य मैथिलः ॥ ५२ ॥

Segmented

इमम् हि यः पठति विमोक्ष-निश्चयम् न हीयते सततम् अवेक्षते तथा उपद्रवान् न अनुभवति अदुःखितः प्रमुच्यते कपिलम् इव एत्य मैथिलः

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
हि हि pos=i
यः यद् pos=n,g=m,c=1,n=s
पठति पठ् pos=v,p=3,n=s,l=lat
विमोक्ष विमोक्ष pos=n,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
pos=i
हीयते हा pos=v,p=3,n=s,l=lat
सततम् सततम् pos=i
अवेक्षते अवेक्ष् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
उपद्रवान् उपद्रव pos=n,g=m,c=2,n=p
pos=i
अनुभवति अनुभू pos=v,p=3,n=s,l=lat
अदुःखितः अदुःखित pos=a,g=m,c=1,n=s
प्रमुच्यते प्रमुच् pos=v,p=3,n=s,l=lat
कपिलम् कपिल pos=n,g=m,c=2,n=s
इव इव pos=i
एत्य pos=vi
मैथिलः मैथिल pos=n,g=m,c=1,n=s