Original

इदममृतपदं विदेहराजः स्वयमिह पञ्चशिखेन भाष्यमाणः ।निखिलमभिसमीक्ष्य निश्चितार्थं परमसुखी विजहार वीतशोकः ॥ ५१ ॥

Segmented

इदम् अमृत-पदम् विदेह-राजः स्वयम् इह पञ्चशिखेन भाष्यमाणः निखिलम् अभिसमीक्ष्य निश्चित-अर्थम् परम-सुखी विजहार वीत-शोकः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
अमृत अमृत pos=a,comp=y
पदम् पद pos=n,g=n,c=2,n=s
विदेह विदेह pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
स्वयम् स्वयम् pos=i
इह इह pos=i
पञ्चशिखेन पञ्चशिख pos=n,g=m,c=3,n=s
भाष्यमाणः भाष् pos=va,g=m,c=1,n=s,f=part
निखिलम् निखिल pos=a,g=n,c=2,n=s
अभिसमीक्ष्य अभिसमीक्ष् pos=vi
निश्चित निश्चि pos=va,comp=y,f=part
अर्थम् अर्थ pos=n,g=n,c=2,n=s
परम परम pos=a,comp=y
सुखी सुखिन् pos=a,g=m,c=1,n=s
विजहार विहृ pos=v,p=3,n=s,l=lit
वीत वी pos=va,comp=y,f=part
शोकः शोक pos=n,g=m,c=1,n=s