Original

अपि च भवति मैथिलेन गीतं नगरमुपाहितमग्निनाभिवीक्ष्य ।न खलु मम तुषोऽपि दह्यतेऽत्र स्वयमिदमाह किल स्म भूमिपालः ॥ ५० ॥

Segmented

अपि च भवति मैथिलेन गीतम् नगरम् उपाहितम् अग्निना अभिवीक्ष्य न खलु मम तुषो ऽपि दह्यते ऽत्र स्वयम् इदम् आह किल स्म भूमिपालः

Analysis

Word Lemma Parse
अपि अपि pos=i
pos=i
भवति भू pos=v,p=3,n=s,l=lat
मैथिलेन मैथिल pos=n,g=m,c=3,n=s
गीतम् गा pos=va,g=n,c=1,n=s,f=part
नगरम् नगर pos=n,g=n,c=1,n=s
उपाहितम् उपाधा pos=va,g=n,c=1,n=s,f=part
अग्निना अग्नि pos=n,g=m,c=3,n=s
अभिवीक्ष्य अभिवीक्ष् pos=vi
pos=i
खलु खलु pos=i
मम मद् pos=n,g=,c=6,n=s
तुषो तुष pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
दह्यते दह् pos=v,p=3,n=s,l=lat
ऽत्र अत्र pos=i
स्वयम् स्वयम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
किल किल pos=i
स्म स्म pos=i
भूमिपालः भूमिपाल pos=n,g=m,c=1,n=s