Original

तमसा हि प्रतिच्छन्नं विभ्रान्तमिव चातुरम् ।पुनः प्रशमयन्वाक्यैः कविः पञ्चशिखोऽब्रवीत् ॥ ५ ॥

Segmented

तमसा हि प्रतिच्छन्नम् विभ्रान्तम् इव च आतुरम् पुनः प्रशमयन् वाक्यैः कविः पञ्चशिखो ऽब्रवीत्

Analysis

Word Lemma Parse
तमसा तमस् pos=n,g=n,c=3,n=s
हि हि pos=i
प्रतिच्छन्नम् प्रतिच्छद् pos=va,g=m,c=2,n=s,f=part
विभ्रान्तम् विभ्रम् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
pos=i
आतुरम् आतुर pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
प्रशमयन् प्रशमय् pos=va,g=m,c=1,n=s,f=part
वाक्यैः वाक्य pos=n,g=n,c=3,n=p
कविः कवि pos=n,g=m,c=1,n=s
पञ्चशिखो पञ्चशिख pos=n,g=m,c=1,n=s
ऽब्रवीत् ब्रू pos=v,p=3,n=s,l=lan