Original

द्रुमं यथा वाप्युदके पतन्तमुत्सृज्य पक्षी प्रपतत्यसक्तः ।तथा ह्यसौ सुखदुःखे विहाय मुक्तः परार्ध्यां गतिमेत्यलिङ्गः ॥ ४९ ॥

Segmented

द्रुमम् यथा वा अपि उदके पतन्तम् उत्सृज्य पक्षी प्रपतति असक्तः तथा हि असौ सुख-दुःखे विहाय मुक्तः परार्ध्याम् गतिम् एति अलिङ्गः

Analysis

Word Lemma Parse
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
यथा यथा pos=i
वा वा pos=i
अपि अपि pos=i
उदके उदक pos=n,g=n,c=7,n=s
पतन्तम् पत् pos=va,g=m,c=2,n=s,f=part
उत्सृज्य उत्सृज् pos=vi
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
प्रपतति प्रपत् pos=v,p=3,n=s,l=lat
असक्तः असक्त pos=a,g=m,c=1,n=s
तथा तथा pos=i
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
विहाय विहा pos=vi
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
परार्ध्याम् परार्ध्य pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
अलिङ्गः अलिङ्ग pos=a,g=m,c=1,n=s