Original

यथा रुरुः शृङ्गमथो पुराणं हित्वा त्वचं वाप्युरगो यथावत् ।विहाय गच्छत्यनवेक्षमाणस्तथा विमुक्तो विजहाति दुःखम् ॥ ४८ ॥

Segmented

यथा रुरुः शृङ्गम् अथो पुराणम् हित्वा त्वचम् वा अपि उरगः यथावत् विहाय गच्छत्य् अन् अवेक्षमाणः तथा विमुक्तो विजहाति दुःखम्

Analysis

Word Lemma Parse
यथा यथा pos=i
रुरुः रुरु pos=n,g=m,c=1,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
अथो अथो pos=i
पुराणम् पुराण pos=a,g=n,c=2,n=s
हित्वा हा pos=vi
त्वचम् त्वच् pos=n,g=f,c=2,n=s
वा वा pos=i
अपि अपि pos=i
उरगः उरग pos=n,g=m,c=1,n=s
यथावत् यथावत् pos=i
विहाय विहा pos=vi
गच्छत्य् गम् pos=v,p=3,n=s,l=lat
अन् अन् pos=i
अवेक्षमाणः अवेक्ष् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
विमुक्तो विमुच् pos=va,g=m,c=1,n=s,f=part
विजहाति विहा pos=v,p=3,n=s,l=lat
दुःखम् दुःख pos=n,g=n,c=2,n=s