Original

क्षीणे च पुण्ये विगते च पापे ततोनिमित्ते च फले विनष्टे ।अलेपमाकाशमलिङ्गमेवमास्थाय पश्यन्ति महद्ध्यसक्ताः ॥ ४६ ॥

Segmented

क्षीणे च पुण्ये विगते च पापे ततस् निमित्ते च फले विनष्टे अलेपम् आकाशम् अलिङ्गम् एवम् आस्थाय पश्यन्ति महत् हि असक्ताः

Analysis

Word Lemma Parse
क्षीणे क्षि pos=va,g=n,c=7,n=s,f=part
pos=i
पुण्ये पुण्य pos=n,g=n,c=7,n=s
विगते विगम् pos=va,g=n,c=7,n=s,f=part
pos=i
पापे पाप pos=n,g=n,c=7,n=s
ततस् ततस् pos=i
निमित्ते निमित्त pos=n,g=n,c=7,n=s
pos=i
फले फल pos=n,g=n,c=7,n=s
विनष्टे विनश् pos=va,g=n,c=7,n=s,f=part
अलेपम् अलेप pos=a,g=n,c=2,n=s
आकाशम् आकाश pos=n,g=n,c=2,n=s
अलिङ्गम् अलिङ्ग pos=a,g=n,c=2,n=s
एवम् एवम् pos=i
आस्थाय आस्था pos=vi
पश्यन्ति दृश् pos=v,p=3,n=p,l=lat
महत् महत् pos=a,g=n,c=2,n=s
हि हि pos=i
असक्ताः असक्त pos=a,g=m,c=1,n=p