Original

दृढैश्च पाशैर्बहुभिर्विमुक्तः प्रजानिमित्तैरपि दैवतैश्च ।यदा ह्यसौ सुखदुःखे जहाति मुक्तस्तदाग्र्यां गतिमेत्यलिङ्गः ।श्रुतिप्रमाणागममङ्गलैश्च शेते जरामृत्युभयादतीतः ॥ ४५ ॥

Segmented

दृढैः च पाशैः बहुभिः विमुक्तः प्रजा-निमित्तैः अपि दैवतैः च यदा हि असौ सुख-दुःखे जहाति मुक्तः तदा अग्र्याम् गतिम् एति अलिङ्गः श्रुति-प्रमाण-आगम-मङ्गलैः च शेते जरा-मृत्यु-भयात् अतीतः

Analysis

Word Lemma Parse
दृढैः दृढ pos=a,g=m,c=3,n=p
pos=i
पाशैः पाश pos=n,g=m,c=3,n=p
बहुभिः बहु pos=a,g=m,c=3,n=p
विमुक्तः विमुच् pos=va,g=m,c=1,n=s,f=part
प्रजा प्रजा pos=n,comp=y
निमित्तैः निमित्त pos=n,g=m,c=3,n=p
अपि अपि pos=i
दैवतैः दैवत pos=a,g=m,c=3,n=p
pos=i
यदा यदा pos=i
हि हि pos=i
असौ अदस् pos=n,g=m,c=1,n=s
सुख सुख pos=n,comp=y
दुःखे दुःख pos=n,g=n,c=2,n=d
जहाति हा pos=v,p=3,n=s,l=lat
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
एति pos=v,p=3,n=s,l=lat
अलिङ्गः अलिङ्ग pos=a,g=m,c=1,n=s
श्रुति श्रुति pos=n,comp=y
प्रमाण प्रमाण pos=n,comp=y
आगम आगम pos=n,comp=y
मङ्गलैः मङ्गल pos=n,g=n,c=3,n=p
pos=i
शेते शी pos=v,p=3,n=s,l=lat
जरा जरा pos=n,comp=y
मृत्यु मृत्यु pos=n,comp=y
भयात् भय pos=n,g=n,c=5,n=s
अतीतः अती pos=va,g=m,c=1,n=s,f=part