Original

इमां तु यो वेद विमोक्षबुद्धिमात्मानमन्विच्छति चाप्रमत्तः ।न लिप्यते कर्मफलैरनिष्टैः पत्रं बिसस्येव जलेन सिक्तम् ॥ ४४ ॥

Segmented

इमाम् तु यो वेद विमोक्ष-बुद्धिम् आत्मानम् अन्विच्छति च अप्रमत्तः न लिप्यते कर्म-फलैः अनिष्टैः पत्रम् बिसस्य इव जलेन सिक्तम्

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
तु तु pos=i
यो यद् pos=n,g=m,c=1,n=s
वेद विद् pos=v,p=3,n=s,l=lit
विमोक्ष विमोक्ष pos=n,comp=y
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अन्विच्छति अन्विष् pos=v,p=3,n=s,l=lat
pos=i
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
pos=i
लिप्यते लिप् pos=v,p=3,n=s,l=lat
कर्म कर्मन् pos=n,comp=y
फलैः फल pos=n,g=n,c=3,n=p
अनिष्टैः अनिष्ट pos=a,g=n,c=3,n=p
पत्रम् पत्त्र pos=n,g=n,c=1,n=s
बिसस्य बिस pos=n,g=m,c=6,n=s
इव इव pos=i
जलेन जल pos=n,g=n,c=3,n=s
सिक्तम् सिच् pos=va,g=n,c=1,n=s,f=part