Original

एवं सति कुतः संज्ञा प्रेत्यभावे पुनर्भवेत् ।प्रतिसंमिश्रिते जीवे गृह्यमाणे च मध्यतः ॥ ४३ ॥

Segmented

एवम् सति कुतः संज्ञा प्रेत्यभावे पुनः भवेत् प्रतिसंमिश्रिते जीवे गृह्यमाणे च मध्यतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सति अस् pos=va,g=n,c=7,n=s,f=part
कुतः कुतस् pos=i
संज्ञा संज्ञा pos=n,g=f,c=1,n=s
प्रेत्यभावे प्रेत्यभाव pos=n,g=m,c=7,n=s
पुनः पुनर् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
प्रतिसंमिश्रिते प्रतिसंमिश्रय् pos=va,g=m,c=7,n=s,f=part
जीवे जीव pos=n,g=m,c=7,n=s
गृह्यमाणे ग्रह् pos=va,g=m,c=7,n=s,f=part
pos=i
मध्यतः मध्यतस् pos=i