Original

यथार्णवगता नद्यो व्यक्तीर्जहति नाम च ।न च स्वतां नियच्छन्ति तादृशः सत्त्वसंक्षयः ॥ ४२ ॥

Segmented

यथा अर्णव-गताः नद्यो व्यक्तीः जहति नाम च न च स्व-ताम् नियच्छन्ति तादृशः सत्त्व-संक्षयः

Analysis

Word Lemma Parse
यथा यथा pos=i
अर्णव अर्णव pos=n,comp=y
गताः गम् pos=va,g=f,c=1,n=p,f=part
नद्यो नदी pos=n,g=f,c=1,n=p
व्यक्तीः व्यक्ति pos=n,g=f,c=2,n=p
जहति हा pos=v,p=3,n=s,l=lat
नाम नामन् pos=n,g=n,c=2,n=s
pos=i
pos=i
pos=i
स्व स्व pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
नियच्छन्ति नियम् pos=v,p=3,n=p,l=lat
तादृशः तादृश pos=a,g=m,c=1,n=s
सत्त्व सत्त्व pos=n,comp=y
संक्षयः संक्षय pos=n,g=m,c=1,n=s