Original

एवं सति क उच्छेदः शाश्वतो वा कथं भवेत् ।स्वभावाद्वर्तमानेषु सर्वभूतेषु हेतुतः ॥ ४१ ॥

Segmented

एवम् सति क उच्छेदः शाश्वतो वा कथम् भवेत् स्वभावाद् वर्तमानेषु सर्व-भूतेषु हेतुतः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सति अस् pos=va,g=n,c=7,n=s,f=part
pos=n,g=m,c=1,n=s
उच्छेदः उच्छेद pos=n,g=m,c=1,n=s
शाश्वतो शाश्वत pos=a,g=m,c=1,n=s
वा वा pos=i
कथम् कथम् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
स्वभावाद् स्वभाव pos=n,g=m,c=5,n=s
वर्तमानेषु वृत् pos=va,g=n,c=7,n=p,f=part
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
हेतुतः हेतु pos=n,g=m,c=5,n=s