Original

एवमाहुः समाहारं क्षेत्रमध्यात्मचिन्तकाः ।स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते ॥ ४० ॥

Segmented

एवम् आहुः समाहारम् क्षेत्रम् अध्यात्म-चिन्तकाः स्थितो मनसि यो भावः स वै क्षेत्रज्ञ उच्यते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
समाहारम् समाहार pos=n,g=m,c=2,n=s
क्षेत्रम् क्षेत्र pos=n,g=n,c=2,n=s
अध्यात्म अध्यात्म pos=n,comp=y
चिन्तकाः चिन्तक pos=a,g=m,c=1,n=p
स्थितो स्था pos=va,g=m,c=1,n=s,f=part
मनसि मनस् pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
क्षेत्रज्ञ क्षेत्रज्ञ pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat