Original

एवमेष प्रसंख्यातः स्वकर्मप्रत्ययी गुणः ।कथंचिद्वर्तते सम्यक्केषांचिद्वा न वर्तते ॥ ३९ ॥

Segmented

एवम् एष प्रसंख्यातः स्व-कर्म-प्रत्ययी गुणः कथंचिद् वर्तते सम्यक् केषांचिद् वा न वर्तते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एष एतद् pos=n,g=m,c=1,n=s
प्रसंख्यातः प्रसंख्या pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
प्रत्ययी प्रत्ययिन् pos=a,g=m,c=1,n=s
गुणः गुण pos=n,g=m,c=1,n=s
कथंचिद् कथंचिद् pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
सम्यक् सम्यक् pos=i
केषांचिद् कश्चित् pos=n,g=m,c=6,n=p
वा वा pos=i
pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat