Original

यत्तमोपहतं चित्तमाशु संचारमध्रुवम् ।करोत्युपरमं काले तदाहुस्तामसं सुखम् ॥ ३७ ॥

Segmented

यत् तम-उपहतम् चित्तम् आशु संचारम् अध्रुवम् करोति उपरमम् काले तद् आहुः तामसम् सुखम्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तम तम pos=n,comp=y
उपहतम् उपहन् pos=va,g=n,c=1,n=s,f=part
चित्तम् चित्त pos=n,g=n,c=1,n=s
आशु आशु pos=i
संचारम् संचार pos=n,g=m,c=2,n=s
अध्रुवम् अध्रुव pos=a,g=m,c=2,n=s
करोति कृ pos=v,p=3,n=s,l=lat
उपरमम् उपरम pos=n,g=m,c=2,n=s
काले काल pos=n,g=m,c=7,n=s
तद् तद् pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
तामसम् तामस pos=a,g=n,c=2,n=s
सुखम् सुख pos=n,g=n,c=2,n=s