Original

इन्द्रियाण्यवसृज्यापि दृष्ट्वा पूर्वं श्रुतागमम् ।चिन्तयन्नानुपर्येति त्रिभिरेवान्वितो गुणैः ॥ ३६ ॥

Segmented

इन्द्रियाणि अवसृज्य अपि दृष्ट्वा पूर्वम् श्रुत-आगमम् चिन्तयन् न अनुपर्येति त्रिभिः एव अन्वितः गुणैः

Analysis

Word Lemma Parse
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=2,n=p
अवसृज्य अवसृज् pos=vi
अपि अपि pos=i
दृष्ट्वा दृश् pos=vi
पूर्वम् पूर्व pos=n,g=m,c=2,n=s
श्रुत श्रुत pos=n,comp=y
आगमम् आगम pos=n,g=m,c=2,n=s
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
pos=i
अनुपर्येति अनुपरी pos=v,p=3,n=s,l=lat
त्रिभिः त्रि pos=n,g=m,c=3,n=p
एव एव pos=i
अन्वितः अन्वित pos=a,g=m,c=1,n=s
गुणैः गुण pos=n,g=m,c=3,n=p