Original

स्वकर्मयुगपद्भावो दशस्वेतेषु तिष्ठति ।चित्तमेकादशं विद्धि बुद्धिर्द्वादशमी भवेत् ॥ ३४ ॥

Segmented

स्व-कर्म-युगपद् भावः दशसु एतेषु तिष्ठति चित्तम् एकादशम् विद्धि बुद्धिः द्वादशमी भवेत्

Analysis

Word Lemma Parse
स्व स्व pos=a,comp=y
कर्म कर्मन् pos=n,comp=y
युगपद् युगपद् pos=i
भावः भाव pos=n,g=m,c=1,n=s
दशसु दशन् pos=n,g=m,c=7,n=p
एतेषु एतद् pos=n,g=m,c=7,n=p
तिष्ठति स्था pos=v,p=3,n=s,l=lat
चित्तम् चित्त pos=n,g=n,c=2,n=s
एकादशम् एकादश pos=a,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
द्वादशमी द्वादशम pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin