Original

एवं त्वक्चक्षुषी जिह्वा नासिका चैव पञ्चमी ।स्पर्शे रूपे रसे गन्धे तानि चेतो मनश्च तत् ॥ ३३ ॥

Segmented

एवम् त्वक् चक्षुषी जिह्वा नासिका च एव पञ्चमी स्पर्शे रूपे रसे गन्धे तानि चेतो मनः च तत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
त्वक् त्वच् pos=n,g=f,c=1,n=s
चक्षुषी चक्षुस् pos=n,g=n,c=1,n=d
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
नासिका नासिका pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
पञ्चमी पञ्चम pos=a,g=f,c=1,n=s
स्पर्शे स्पर्श pos=n,g=m,c=7,n=s
रूपे रूप pos=n,g=n,c=7,n=s
रसे रस pos=n,g=m,c=7,n=s
गन्धे गन्ध pos=n,g=m,c=7,n=s
तानि तद् pos=n,g=n,c=1,n=p
चेतो चेतस् pos=n,g=n,c=1,n=s
मनः मनस् pos=n,g=n,c=1,n=s
pos=i
तत् तद् pos=n,g=n,c=1,n=s