Original

तद्धि श्रोत्राश्रयं भूतं शब्दः श्रोत्रं समाश्रितः ।नोभयं शब्दविज्ञाने विज्ञानस्येतरस्य वा ॥ ३२ ॥

Segmented

तत् हि श्रोत्र-आश्रयम् भूतम् शब्दः श्रोत्रम् समाश्रितः न उभयम् शब्द-विज्ञाने विज्ञानस्य इतरस्य वा

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
श्रोत्र श्रोत्र pos=n,comp=y
आश्रयम् आश्रय pos=n,g=n,c=1,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
शब्दः शब्द pos=n,g=m,c=1,n=s
श्रोत्रम् श्रोत्र pos=n,g=n,c=2,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part
pos=i
उभयम् उभय pos=a,g=n,c=1,n=s
शब्द शब्द pos=n,comp=y
विज्ञाने विज्ञान pos=n,g=n,c=7,n=s
विज्ञानस्य विज्ञान pos=n,g=n,c=6,n=s
इतरस्य इतर pos=n,g=n,c=6,n=s
वा वा pos=i