Original

यत्तु संतापसंयुक्तमप्रीतिकरमात्मनः ।प्रवृत्तं रज इत्येव ततस्तदभिचिन्तयेत् ॥ ३० ॥

Segmented

यत् तु संताप-संयुक्तम् अप्रीति-करम् आत्मनः प्रवृत्तम् रज इति एव ततस् तत् अभिचिन्तयेत्

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
संताप संताप pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
अप्रीति अप्रीति pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
प्रवृत्तम् प्रवृत् pos=va,g=n,c=1,n=s,f=part
रज रजस् pos=n,g=n,c=1,n=s
इति इति pos=i
एव एव pos=i
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
अभिचिन्तयेत् अभिचिन्तय् pos=v,p=3,n=s,l=vidhilin