Original

सर्वमुच्छेदनिष्ठं स्यात्पश्य चैतद्द्विजोत्तम ।अप्रमत्तः प्रमत्तो वा किं विशेषं करिष्यति ॥ ३ ॥

Segmented

सर्वम् उच्छेद-निष्ठम् स्यात् पश्य च एतत् द्विजोत्तम अप्रमत्तः प्रमत्तो वा किम् विशेषम् करिष्यति

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=1,n=s
उच्छेद उच्छेद pos=n,comp=y
निष्ठम् निष्ठ pos=a,g=n,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
पश्य पश् pos=v,p=2,n=s,l=lot
pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
प्रमत्तो प्रमद् pos=va,g=m,c=1,n=s,f=part
वा वा pos=i
किम् pos=n,g=n,c=2,n=s
विशेषम् विशेष pos=n,g=m,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt