Original

तत्र यत्प्रीतिसंयुक्तं काये मनसि वा भवेत् ।वर्तते सात्त्विको भाव इत्यपेक्षेत तत्तथा ॥ २९ ॥

Segmented

तत्र यत् प्रीति-संयुक्तम् काये मनसि वा भवेत् वर्तते सात्त्विको भाव इति अपेक्षेत तत् तथा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
यत् यद् pos=n,g=n,c=1,n=s
प्रीति प्रीति pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=n,c=1,n=s,f=part
काये काय pos=n,g=m,c=7,n=s
मनसि मनस् pos=n,g=n,c=7,n=s
वा वा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
वर्तते वृत् pos=v,p=3,n=s,l=lat
सात्त्विको सात्त्विक pos=a,g=m,c=1,n=s
भाव भाव pos=n,g=m,c=1,n=s
इति इति pos=i
अपेक्षेत अपेक्ष् pos=v,p=3,n=s,l=vidhilin
तत् तद् pos=n,g=n,c=2,n=s
तथा तथा pos=i