Original

अविवेकस्तथा मोहः प्रमादः स्वप्नतन्द्रिता ।कथंचिदपि वर्तन्ते विविधास्तामसा गुणाः ॥ २८ ॥

Segmented

अविवेकः तथा मोहः प्रमादः स्वप्न-तन्द्रिता कथंचिद् अपि वर्तन्ते विविधाः तामसाः गुणाः

Analysis

Word Lemma Parse
अविवेकः अविवेक pos=n,g=m,c=1,n=s
तथा तथा pos=i
मोहः मोह pos=n,g=m,c=1,n=s
प्रमादः प्रमाद pos=n,g=m,c=1,n=s
स्वप्न स्वप्न pos=n,comp=y
तन्द्रिता तन्द्रिता pos=n,g=f,c=1,n=s
कथंचिद् कथंचिद् pos=i
अपि अपि pos=i
वर्तन्ते वृत् pos=v,p=3,n=p,l=lat
विविधाः विविध pos=a,g=m,c=1,n=p
तामसाः तामस pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p