Original

अतुष्टिः परितापश्च शोको लोभस्तथाक्षमा ।लिङ्गानि रजसस्तानि दृश्यन्ते हेत्वहेतुतः ॥ २७ ॥

Segmented

अतुष्टिः परितापः च शोको लोभः तथा अक्षमा लिङ्गानि रजसः तानि दृश्यन्ते हेतु-अहेतुतः

Analysis

Word Lemma Parse
अतुष्टिः अतुष्टि pos=n,g=f,c=1,n=s
परितापः परिताप pos=n,g=m,c=1,n=s
pos=i
शोको शोक pos=n,g=m,c=1,n=s
लोभः लोभ pos=n,g=m,c=1,n=s
तथा तथा pos=i
अक्षमा अक्षमा pos=n,g=f,c=1,n=s
लिङ्गानि लिङ्ग pos=n,g=n,c=1,n=p
रजसः रजस् pos=n,g=n,c=6,n=s
तानि तद् pos=n,g=n,c=1,n=p
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
हेतु हेतु pos=n,comp=y
अहेतुतः अहेतु pos=n,g=m,c=5,n=s