Original

प्रहर्षः प्रीतिरानन्दः सुखं संशान्तचित्तता ।अकुतश्चित्कुतश्चिद्वा चित्ततः सात्त्विको गुणः ॥ २६ ॥

Segmented

प्रहर्षः प्रीतिः आनन्दः सुखम् संशान्त-चित्त-ता अकुतश्चित् कुतश्चिद् वा चित्ततः सात्त्विको गुणः

Analysis

Word Lemma Parse
प्रहर्षः प्रहर्ष pos=n,g=m,c=1,n=s
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
आनन्दः आनन्द pos=n,g=m,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
संशान्त संशम् pos=va,comp=y,f=part
चित्त चित्त pos=n,comp=y
ता ता pos=n,g=f,c=1,n=s
अकुतश्चित् अकुतश्चित् pos=i
कुतश्चिद् कुतश्चिद् pos=i
वा वा pos=i
चित्ततः चित्त pos=n,g=n,c=5,n=s
सात्त्विको सात्त्विक pos=a,g=m,c=1,n=s
गुणः गुण pos=n,g=m,c=1,n=s