Original

सात्त्विको राजसश्चैव तामसश्चैव ते त्रयः ।त्रिविधा वेदना येषु प्रसूता सर्वसाधना ॥ २५ ॥

Segmented

सात्त्विको राजसः च एव तामसः च एव ते त्रयः त्रिविधा वेदना येषु प्रसूता सर्व-साधनी

Analysis

Word Lemma Parse
सात्त्विको सात्त्विक pos=a,g=m,c=1,n=s
राजसः राजस pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
तामसः तामस pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
ते तद् pos=n,g=m,c=1,n=p
त्रयः त्रि pos=n,g=m,c=1,n=p
त्रिविधा त्रिविध pos=a,g=f,c=1,n=s
वेदना वेदना pos=n,g=f,c=1,n=s
येषु यद् pos=n,g=m,c=7,n=p
प्रसूता प्रसू pos=va,g=f,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
साधनी साधन pos=a,g=f,c=1,n=s