Original

एवं पञ्चत्रिका ह्येते गुणास्तदुपलब्धये ।येन यस्त्रिविधो भावः पर्यायात्समुपस्थितः ॥ २४ ॥

Segmented

एवम् पञ्च-त्रिकाः हि एते गुणास् तद्-उपलब्धये येन यः त्रिविधः भावः पर्यायात् समुपस्थितः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पञ्च पञ्चन् pos=n,comp=y
त्रिकाः त्रिक pos=a,g=m,c=1,n=p
हि हि pos=i
एते एतद् pos=n,g=m,c=1,n=p
गुणास् गुण pos=n,g=m,c=1,n=p
तद् तद् pos=n,comp=y
उपलब्धये उपलब्धि pos=n,g=f,c=4,n=s
येन यद् pos=n,g=m,c=3,n=s
यः यद् pos=n,g=m,c=1,n=s
त्रिविधः त्रिविध pos=a,g=m,c=1,n=s
भावः भाव pos=n,g=m,c=1,n=s
पर्यायात् पर्याय pos=n,g=m,c=5,n=s
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part