Original

वाक्तु शब्दविशेषार्थं गतिं पञ्चान्वितां विदुः ।एवमेकादशैतानि बुद्ध्या त्ववसृजेन्मनः ॥ २२ ॥

Segmented

वाक् तु शब्द-विशेष-अर्थम् गतिम् पञ्च-अन्विताम् विदुः एवम् एकादश एतानि बुद्ध्या तु अवसृजेत् मनः

Analysis

Word Lemma Parse
वाक् वाच् pos=n,g=f,c=1,n=s
तु तु pos=i
शब्द शब्द pos=n,comp=y
विशेष विशेष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
पञ्च पञ्चन् pos=n,comp=y
अन्विताम् अन्वित pos=a,g=f,c=2,n=s
विदुः विद् pos=v,p=3,n=p,l=lit
एवम् एवम् pos=i
एकादश एकादशन् pos=n,g=n,c=2,n=s
एतानि एतद् pos=n,g=n,c=2,n=p
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
तु तु pos=i
अवसृजेत् अवसृज् pos=v,p=3,n=s,l=vidhilin
मनः मनस् pos=n,g=n,c=1,n=s