Original

हस्तौ कर्मेन्द्रियं ज्ञेयमथ पादौ गतीन्द्रियम् ।प्रजनानन्दयोः शेफो विसर्गे पायुरिन्द्रियम् ॥ २१ ॥

Segmented

हस्तौ कर्मेन्द्रियम् ज्ञेयम् अथ पादौ गति-इन्द्रियम् प्रजन-आनन्दयोः शेफो विसर्गे पायुः इन्द्रियम्

Analysis

Word Lemma Parse
हस्तौ हस्त pos=n,g=m,c=1,n=d
कर्मेन्द्रियम् कर्मेन्द्रिय pos=n,g=n,c=1,n=s
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
अथ अथ pos=i
पादौ पाद pos=n,g=m,c=1,n=d
गति गति pos=n,comp=y
इन्द्रियम् इन्द्रिय pos=n,g=n,c=1,n=s
प्रजन प्रजन pos=n,comp=y
आनन्दयोः आनन्द pos=n,g=m,c=7,n=d
शेफो शेफ pos=n,g=m,c=1,n=s
विसर्गे विसर्ग pos=n,g=m,c=7,n=s
पायुः पायु pos=n,g=m,c=1,n=s
इन्द्रियम् इन्द्रिय pos=n,g=n,c=1,n=s