Original

भगवन्यदिदं प्रेत्य संज्ञा भवति कस्यचित् ।एवं सति किमज्ञानं ज्ञानं वा किं करिष्यति ॥ २ ॥

Segmented

भगवन् यद् इदम् प्रेत्य संज्ञा भवति कस्यचित् एवम् सति किम् अज्ञानम् ज्ञानम् वा किम् करिष्यति

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
यद् यद् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
प्रेत्य प्रे pos=vi
संज्ञा संज्ञा pos=n,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
एवम् एवम् pos=i
सति अस् pos=va,g=n,c=7,n=s,f=part
किम् pos=n,g=n,c=2,n=s
अज्ञानम् अज्ञान pos=n,g=n,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=1,n=s
वा वा pos=i
किम् pos=n,g=n,c=2,n=s
करिष्यति कृ pos=v,p=3,n=s,l=lrt