Original

तस्य मार्गोऽयमद्वैधः सर्वत्यागस्य दर्शितः ।विप्रहाणाय दुःखस्य दुर्गतिर्ह्यन्यथा भवेत् ॥ १९ ॥

Segmented

तस्य मार्गो ऽयम् अद्वैधः सर्व-त्यागस्य दर्शितः विप्रहाणाय दुःखस्य दुर्गतिः हि अन्यथा भवेत्

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
मार्गो मार्ग pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
अद्वैधः अद्वैध pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
त्यागस्य त्याग pos=n,g=m,c=6,n=s
दर्शितः दर्शय् pos=va,g=m,c=1,n=s,f=part
विप्रहाणाय विप्रहाण pos=n,g=n,c=4,n=s
दुःखस्य दुःख pos=n,g=n,c=6,n=s
दुर्गतिः दुर्गति pos=n,g=f,c=1,n=s
हि हि pos=i
अन्यथा अन्यथा pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin