Original

त्याग एव हि सर्वेषामुक्तानामपि कर्मणाम् ।नित्यं मिथ्याविनीतानां क्लेशो दुःखावहो मतः ॥ १७ ॥

Segmented

त्याग एव हि सर्वेषाम् उक्तानाम् अपि कर्मणाम् नित्यम् मिथ्या विनीतानाम् क्लेशो दुःख-आवहः मतः

Analysis

Word Lemma Parse
त्याग त्याग pos=n,g=m,c=1,n=s
एव एव pos=i
हि हि pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
उक्तानाम् वच् pos=va,g=n,c=6,n=p,f=part
अपि अपि pos=i
कर्मणाम् कर्मन् pos=n,g=n,c=6,n=p
नित्यम् नित्यम् pos=i
मिथ्या मिथ्या pos=i
विनीतानाम् विनी pos=va,g=n,c=6,n=p,f=part
क्लेशो क्लेश pos=n,g=m,c=1,n=s
दुःख दुःख pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
मतः मन् pos=va,g=m,c=1,n=s,f=part