Original

तत्र सम्यङ्मनो नाम त्यागशास्त्रमनुत्तमम् ।शृणु यत्तव मोक्षाय भाष्यमाणं भविष्यति ॥ १६ ॥

Segmented

तत्र सम्यङ् मनो नाम त्याग-शास्त्रम् अनुत्तमम् शृणु यत् तव मोक्षाय भाष्यमाणम् भविष्यति

Analysis

Word Lemma Parse
तत्र तत्र pos=i
सम्यङ् सम्यक् pos=i
मनो मनस् pos=n,g=n,c=1,n=s
नाम नाम pos=i
त्याग त्याग pos=n,comp=y
शास्त्रम् शास्त्र pos=n,g=n,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=1,n=s
शृणु श्रु pos=v,p=2,n=s,l=lot
यत् यद् pos=n,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
मोक्षाय मोक्ष pos=n,g=m,c=4,n=s
भाष्यमाणम् भाष् pos=va,g=n,c=1,n=s,f=part
भविष्यति भू pos=v,p=3,n=s,l=lrt