Original

अनात्मेति च यद्दृष्टं तेनाहं न ममेत्यपि ।वर्तते किमधिष्ठाना प्रसक्ता दुःखसंततिः ॥ १५ ॥

Segmented

अनात्मा इति च यद् दृष्टम् तेन अहम् न मे इति अपि वर्तते किमधिष्ठाना प्रसक्ता दुःख-संततिः

Analysis

Word Lemma Parse
अनात्मा अनात्मन् pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
यद् यद् pos=n,g=n,c=1,n=s
दृष्टम् दृश् pos=va,g=n,c=1,n=s,f=part
तेन तेन pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
इति इति pos=i
अपि अपि pos=i
वर्तते वृत् pos=v,p=3,n=s,l=lat
किमधिष्ठाना किमधिष्ठान pos=a,g=f,c=1,n=s
प्रसक्ता प्रसञ्ज् pos=va,g=f,c=1,n=s,f=part
दुःख दुःख pos=n,comp=y
संततिः संतति pos=n,g=f,c=1,n=s