Original

इमं गुणसमाहारमात्मभावेन पश्यतः ।असम्यग्दर्शनैर्दुःखमनन्तं नोपशाम्यति ॥ १४ ॥

Segmented

इमम् गुण-समाहारम् आत्म-भावेन पश्यतः असम्यग् दर्शनैः दुःखम् अनन्तम् न उपशाम्यति

Analysis

Word Lemma Parse
इमम् इदम् pos=n,g=m,c=2,n=s
गुण गुण pos=n,comp=y
समाहारम् समाहार pos=n,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
भावेन भाव pos=n,g=m,c=3,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part
असम्यग् असम्यक् pos=i
दर्शनैः दर्शन pos=n,g=n,c=3,n=p
दुःखम् दुःख pos=n,g=n,c=1,n=s
अनन्तम् अनन्त pos=a,g=n,c=1,n=s
pos=i
उपशाम्यति उपशम् pos=v,p=3,n=s,l=lat