Original

तेषु कर्मनिसर्गश्च सर्वतत्त्वार्थनिश्चयः ।तमाहुः परमं शुक्रं बुद्धिरित्यव्ययं महत् ॥ १३ ॥

Segmented

तेषु कर्म-निसर्गः च सर्व-तत्त्व-अर्थ-निश्चयः तम् आहुः परमम् शुक्रम् बुद्धिः इति अव्ययम् महत्

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
कर्म कर्मन् pos=n,comp=y
निसर्गः निसर्ग pos=n,g=m,c=1,n=s
pos=i
सर्व सर्व pos=n,comp=y
तत्त्व तत्त्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
निश्चयः निश्चय pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
परमम् परम pos=a,g=n,c=2,n=s
शुक्रम् शुक्र pos=n,g=n,c=2,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
इति इति pos=i
अव्ययम् अव्यय pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s