Original

शब्दः स्पर्शश्च रूपं च रसो गन्धश्च मूर्त्यथ ।एते ह्यामरणात्पञ्च षड्गुणा ज्ञानसिद्धये ॥ १२ ॥

Segmented

शब्दः स्पर्शः च रूपम् च रसो गन्धः च मूर्ति-अथ एते ह्य् आ मरणात् षट् गुणाः ज्ञान-सिद्धये

Analysis

Word Lemma Parse
शब्दः शब्द pos=n,g=m,c=1,n=s
स्पर्शः स्पर्श pos=n,g=m,c=1,n=s
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
pos=i
रसो रस pos=n,g=m,c=1,n=s
गन्धः गन्ध pos=n,g=m,c=1,n=s
pos=i
मूर्ति मूर्ति pos=n,comp=y
अथ अथ pos=i
एते एतद् pos=n,g=m,c=1,n=p
ह्य् हि pos=i
मरण pos=n,g=n,c=5,n=s
मरणात् पञ्चन् pos=n,g=m,c=1,n=p
षट् षष् pos=n,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p
ज्ञान ज्ञान pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s