Original

तत्र विज्ञानसंयुक्ता त्रिविधा वेदना ध्रुवा ।सुखदुःखेति यामाहुरदुःखेत्यसुखेति च ॥ ११ ॥

Segmented

तत्र विज्ञान-संयुक्ता त्रिविधा वेदना ध्रुवा सुख-दुःख-इति याम् आहुः अदुःख-इति असुख-इति च

Analysis

Word Lemma Parse
तत्र तत्र pos=i
विज्ञान विज्ञान pos=n,comp=y
संयुक्ता संयुज् pos=va,g=f,c=1,n=s,f=part
त्रिविधा त्रिविध pos=a,g=f,c=1,n=s
वेदना वेदना pos=n,g=f,c=1,n=s
ध्रुवा ध्रुव pos=a,g=f,c=1,n=s
सुख सुख pos=n,comp=y
दुःख दुःख pos=n,comp=y
इति इति pos=i
याम् यद् pos=n,g=f,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
अदुःख अदुःख pos=a,comp=y
इति इति pos=i
असुख असुख pos=n,comp=y
इति इति pos=i
pos=i