Original

श्रवणं स्पर्शनं जिह्वा दृष्टिर्नासा तथैव च ।इन्द्रियाणीति पञ्चैते चित्तपूर्वंगमा गुणाः ॥ १० ॥

Segmented

श्रवणम् स्पर्शनम् जिह्वा दृष्टिः नासा तथा एव च इन्द्रियाणि इति पञ्च एते चित्त-पूर्वंगमाः गुणाः

Analysis

Word Lemma Parse
श्रवणम् श्रवण pos=n,g=n,c=1,n=s
स्पर्शनम् स्पर्शन pos=n,g=n,c=1,n=s
जिह्वा जिह्वा pos=n,g=f,c=1,n=s
दृष्टिः दृष्टि pos=n,g=f,c=1,n=s
नासा नासा pos=n,g=f,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
इन्द्रियाणि इन्द्रिय pos=n,g=n,c=1,n=p
इति इति pos=i
पञ्च पञ्चन् pos=n,g=n,c=1,n=p
एते एतद् pos=n,g=m,c=1,n=p
चित्त चित्त pos=n,comp=y
पूर्वंगमाः पूर्वंगम pos=a,g=m,c=1,n=p
गुणाः गुण pos=n,g=m,c=1,n=p