Original

भीष्म उवाच ।जनको जनदेवस्तु ज्ञापितः परमर्षिणा ।पुनरेवानुपप्रच्छ सांपराये भवाभवौ ॥ १ ॥

Segmented

भीष्म उवाच जनको जनदेवः तु ज्ञापितः परम-ऋषिणा पुनः एव अनुपप्रच्छ साम्पराये भव-अभवौ

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जनको जनक pos=n,g=m,c=1,n=s
जनदेवः जनदेव pos=n,g=m,c=1,n=s
तु तु pos=i
ज्ञापितः ज्ञापय् pos=va,g=m,c=1,n=s,f=part
परम परम pos=a,comp=y
ऋषिणा ऋषि pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
एव एव pos=i
अनुपप्रच्छ अनुप्रछ् pos=v,p=3,n=s,l=lit
साम्पराये साम्पराय pos=n,g=m,c=7,n=s
भव भव pos=n,comp=y
अभवौ अभव pos=n,g=m,c=2,n=d