Original

यमाहुः कपिलं सांख्याः परमर्षिं प्रजापतिम् ।स मन्ये तेन रूपेण विस्मापयति हि स्वयम् ॥ ९ ॥

Segmented

यम् आहुः कपिलम् सांख्याः परम-ऋषिम् प्रजापतिम् स मन्ये तेन रूपेण विस्मापयति हि स्वयम्

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
कपिलम् कपिल pos=n,g=m,c=2,n=s
सांख्याः सांख्य pos=n,g=m,c=1,n=p
परम परम pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
प्रजापतिम् प्रजापति pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तेन तद् pos=n,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
विस्मापयति विस्मापय् pos=v,p=3,n=s,l=lat
हि हि pos=i
स्वयम् स्वयम् pos=i